Sridurgashtottaratsatnamavali 6

द्रष्टव्यं :
स्तोत्रेषु कुत्रापि अशुद्धो विद्यते तु अधः कमेन्टकोष्ठे संसूचयन्तु तेन महान्तः धन्यवादाः

श्रीदुर्गाष्टोत्तरशतनामावलिः

ॐ दुर्गायै नमः । कामकलायै । कान्तायै । कपालि प्राणनायिकायै ।

हर्यक्षवाहनारूढायै । हतारये । हरिसोदयै । कमलाक्ष्यै ।
कार्मुकधृते । कनत्कनकमेखलायै । तेजस्विन्यै । त्र्यक्षयुतायै ।
तृतीयस्थानगोचरायै । महिषासुरमूध्निस्थायै । मातङ्गवरकन्यकायै ।
विरूपाक्ष्यै । विश्ववन्द्यायै । विराज्यै । विश्वमोहिन्यै ।
सुरासुरार्चितायै नमः ॥ २०

ॐ सूर्यायै नमः । शुम्भासुरनिषूदिन्यै । रम्भास्थानायै ।
आरम्भफलायै । शिवसौख्यकर्यै । ईश्वर्यै । यज्ञवेद्युद्भवायै ।
यज्ञायै । यतीड्यायै । यत्नपूजितायै । सुरतेजस्समुद्भूतायै ।
सुरायुधवरायुधायै । शम्भुमोहिन्यै । नित्यायै । नियत्यै । नमतां
हितायै । नाथायै । नारायण्यै । नेयायै । नामरूपविवर्जितायै नमः ॥ ४०

ॐ शान्तायै नमः । शान्तिकर्यै । शान्तये । शाश्वत्यै ।
शशिशेखरायै । वेदान्तवेद्यायै । वेदात्मने । वाण्यै । वीणाविनोदिन्यै ।
समर्थायै । सुरथाराद्ध्यायै । सुरनाथार्चितायै । सुधायै ।
समाधिनिष्ठध्येयात्मने । समाधिपरदेवतायै । असमानाधिकायै ।
कर्काभायै । अनङ्गानुग्रहोन्मुख्यै । अपञ्चीकृतभूतात्मने ।
पञ्चीकरण तत्परायै नमः ॥ ६०

ॐ साधुसेव्यायै नमः । सावधानायै । लीलाविग्रहधारिण्यै ।
शक्तिप्रियायै । शक्तिरूपायै । शास्त्र्यै । शक्तिमत्यै ।
शिवायै । रूपिण्यै । रोगसंहर्त्र्यै । रुरुहन्त्र्ये । रुचिप्रदायै ।
हतदैत्यायै । हर्षमय्यै । हेयोपादेयवर्जितायै । यशोदानन्दिन्यै ।
याच्चादैन्यनाशन तत्परायै । विद्वत्प्रियायै । विशेषज्ञायै ।
विश्वसुवे नमः ॥ ८०

ॐ विन्ध्यवासिन्यै नमः । योगनिद्रायै । योगिवन्द्यायै ।
योनिचक्रप्रपूजितायै । यतदैत्यायै । हैमवत्यै ।
हंसात्मने । हंससेवितायै । त्रिनेत्रायै । त्रिपुरायै ।
त्रात्र्यै । तृतीयगुणवर्जितायै । गर्भसङ्कर्षणकर्यै ।
जाग्रत्स्वप्नसुषुप्त्याख्यावस्थानेकस्थलोककायै ।
जाग्रत्स्वप्नसुषुप्त्याख्यावस्था त्रितयसाक्षिण्यै । निरुपाधये ।
निराक्षेपायै । निष्कलङ्कायै । निराकृतये । सगुणायै नमः ॥ १००

ॐ निर्गुणायै नमः । सान्द्रानन्दायै । अपारदयानिधये । वाराह्यै ।
नारसिंह्यै । कौमार्यै । वैष्णव्यै । वरायै नमः ॥ १०८

इति दुर्गाष्टोत्तरशतनामावलिः समाप्ता

Leave a Reply

Your email address will not be published. Required fields are marked *