॥ श्रीसुदर्शनमङ्गलाशासनम् ॥

द्रष्टव्यं :
स्तोत्रेषु कुत्रापि अशुद्धो विद्यते तु अधः कमेन्टकोष्ठे संसूचयन्तु तेन महान्तः धन्यवादाः

श्रीसुदर्शनमङ्गलाशासनम् ॥ 
मङ्गलं चक्रराजाय महनीयगुणाब्धये। 
पद्मनाभकराम्भोजपरिष्काराय मङ्गलम्॥१॥ 
काशीविप्लोषकाराय कल्याणगुणशालिने। 
बालिप्रमथनायाऽस्तु महाधीराय मङ्गलम्॥२॥ 
गजेन्द्रार्तिहरायास्तु ग्राहद्वेधात्वकारिणे। 
दिनाधीशतिरोधानकर्त्रे दीप्ताय मङ्गलम्॥३॥ 
चित्राकारस्वचाराय चित्तनिर्वृत्तिकारिणे। 
नरकासुरसंहर्त्रे नानारूपाय मङ्गलम्॥४॥ 
चण्डास्त्रांश्चित-दोर्दण्ड-खण्डितामरशत्रवे। 
चामीकरनिभाङ्गाय चारुनेत्राय मङ्गलम्॥५॥ 
चैद्यासुरशिरोहर्त्रे चन्द्राह्लादकराय च। 
श्रीमते चक्रराजाय श्रितार्तिघ्नाय मङ्गलम्॥६॥
॥ इति चक्रराजकर्पूरार्तिक्यम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *