॥ नारायणोपनिषत् ( नारायण अथर्वशीर्ष ) ॥

द्रष्टव्यं :
स्तोत्रेषु कुत्रापि अशुद्धो विद्यते तु अधः कमेन्टकोष्ठे संसूचयन्तु तेन महान्तः धन्यवादाः

नारायणोपनिषत्

( नारायण अथर्वशीर्ष )

 

ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं॑ करवावहै ।
तेजस्विनावधी॑तमस्तु । मा वि॑द्विषावहै᳚ ॥
॥ ॐ शान्तिः शान्तिः शान्तिः॑ ॥

ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजे॑येति ।
नारायणात्प्रा॑णो जायते । मनः सर्वेन्द्रि॑याणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्व॑स्य धारिणी ।
नारायणाद् ब्र॑ह्मा जायते । नारायणाद् रु॑द्रो जायते ।
नारायणादि॑न्द्रो जायते । नारायणात्प्रजापतयः प्र॑जायन्ते ।
नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छ॑न्दासि ।
नारायणादेव समु॑त्पद्यन्ते । नारायणात् प्र॑वर्तन्ते ।
नारायणे प्र॑लीयन्ते ॥ एतदृग्वेदशिरो॑योऽधीते ॥ १ ॥

ॐ  अथ नित्यो ना॑रायणः । ब्रह्मा ना॑रायणः । शिवश्च॑ नारायणः ।
शक्रश्च॑ नारायणः । कालश्च॑ नारायणः । दिशश्च॑ नारायणः ।
विदिशश्च॑ नारायणः । ऊर्ध्वंश्च॑ नारायणः ।
अधश्च॑ नारायणः । अन्तर्बहिश्च॑ नारायणः । नारायण एवे॑दं सर्वम् ।
यद्भूतं यच्च भव्यम्᳚ । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः
शुद्धो देव एको॑ नारायणः । न द्वितीयो᳚ऽस्ति कश्चि॑त् । य ए॑वं वेद ।
स विष्णुरेव भवति स विष्णुरे॑व भवति   ।
एतद्यजुर्वेदशिरो॑योऽधीते ॥ २ ॥

ॐ इत्य॑ग्रे व्याहरेत् । नम इ॑ति पश्चात् । नारायणाय इत्यु॑परिष्टात् ।
ॐ इ॑त्येकाक्षरम् । नम इति॑ द्वे अक्षरे । नारायणाय इति पञ्चा᳚क्षराणि ।
एतद्वै नारायणस्याष्टाक्ष॑रं पदम् । यो ह वै नारायणस्याष्टाक्षरं पद॑मध्येति ।
अनपब्रुवस्सर्वमा॑युरेति ।
विन्दते प्रा॑जापत्यं रायस्पो॑षङ्गौपत्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नु॑त इति ।
एतत्सामवेदशिरो॑योऽधीते ॥ ३  ॥

प्रत्यगानन्दं ब्रह्मपुरुषं प्रणव॑स्वरूपम् । अकार उकार मका॑र इति ।
तानेकधा समभरत्तदेत॑दोमिति । यमुक्त्वा॑ मुच्य॑ते योगी जन्मसंसा॑रबन्धनात् ।
ॐ नमो नारायणाय इति म॑न्त्रोपासकः । वैकुण्ठभुवनं गमिष्यति ।
तदिदं परं पुण्डरीकं वि॑ज्ञानघनम् । तस्मात्तटिदाभ॑मात्रम् ।
ब्रह्मण्यो देव॑कीपुत्रो ब्रह्मण्यो म॑धुसूदनः।
सर्वभूतस्थमेकं वै नारायणः कारणपुरुषमकारणं परब्रह्मोम् ।
एतदथर्वशिरोयोऽधीते ॥

प्रातरधीयानो रात्रिकृतं पापं॑ नाशयति । सायमधीयानो दिवसकृतं पापं॑ नाशयति ।
सायं प्रातरधीयानः पापोऽपापो भवति
मध्यन्दिनमादित्याभिमुखो॑ऽधीयानः सद्यः पञ्चमहापातकोपपातकात् प्रमुच्यते ।
सर्व वेद पारायण पु॑ण्यं लभते ।
नारायणसायुज्यम॑वाप्नोति  श्रीमन्नारायणसायुज्यमवाप्नो॑ति ।
य ए॑वं वेद । इत्यु॑पनिषत् ॥
ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं॑ करवावहै ।
तेजस्विनावधी॑तमस्तु । मा वि॑द्विषावहै᳚ ॥

॥ ॐ शान्तिः शान्तिः शान्तिः॑ ॥

error: Content is protected !!